Declension table of ?yauṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyauṭiṣyamāṇā yauṭiṣyamāṇe yauṭiṣyamāṇāḥ
Vocativeyauṭiṣyamāṇe yauṭiṣyamāṇe yauṭiṣyamāṇāḥ
Accusativeyauṭiṣyamāṇām yauṭiṣyamāṇe yauṭiṣyamāṇāḥ
Instrumentalyauṭiṣyamāṇayā yauṭiṣyamāṇābhyām yauṭiṣyamāṇābhiḥ
Dativeyauṭiṣyamāṇāyai yauṭiṣyamāṇābhyām yauṭiṣyamāṇābhyaḥ
Ablativeyauṭiṣyamāṇāyāḥ yauṭiṣyamāṇābhyām yauṭiṣyamāṇābhyaḥ
Genitiveyauṭiṣyamāṇāyāḥ yauṭiṣyamāṇayoḥ yauṭiṣyamāṇānām
Locativeyauṭiṣyamāṇāyām yauṭiṣyamāṇayoḥ yauṭiṣyamāṇāsu

Adverb -yauṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria