Declension table of ?yauṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyauṭiṣyamāṇam yauṭiṣyamāṇe yauṭiṣyamāṇāni
Vocativeyauṭiṣyamāṇa yauṭiṣyamāṇe yauṭiṣyamāṇāni
Accusativeyauṭiṣyamāṇam yauṭiṣyamāṇe yauṭiṣyamāṇāni
Instrumentalyauṭiṣyamāṇena yauṭiṣyamāṇābhyām yauṭiṣyamāṇaiḥ
Dativeyauṭiṣyamāṇāya yauṭiṣyamāṇābhyām yauṭiṣyamāṇebhyaḥ
Ablativeyauṭiṣyamāṇāt yauṭiṣyamāṇābhyām yauṭiṣyamāṇebhyaḥ
Genitiveyauṭiṣyamāṇasya yauṭiṣyamāṇayoḥ yauṭiṣyamāṇānām
Locativeyauṭiṣyamāṇe yauṭiṣyamāṇayoḥ yauṭiṣyamāṇeṣu

Compound yauṭiṣyamāṇa -

Adverb -yauṭiṣyamāṇam -yauṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria