Declension table of ?yauṭat

Deva

NeuterSingularDualPlural
Nominativeyauṭat yauṭantī yauṭatī yauṭanti
Vocativeyauṭat yauṭantī yauṭatī yauṭanti
Accusativeyauṭat yauṭantī yauṭatī yauṭanti
Instrumentalyauṭatā yauṭadbhyām yauṭadbhiḥ
Dativeyauṭate yauṭadbhyām yauṭadbhyaḥ
Ablativeyauṭataḥ yauṭadbhyām yauṭadbhyaḥ
Genitiveyauṭataḥ yauṭatoḥ yauṭatām
Locativeyauṭati yauṭatoḥ yauṭatsu

Adverb -yauṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria