Declension table of ?yauṭamāna

Deva

NeuterSingularDualPlural
Nominativeyauṭamānam yauṭamāne yauṭamānāni
Vocativeyauṭamāna yauṭamāne yauṭamānāni
Accusativeyauṭamānam yauṭamāne yauṭamānāni
Instrumentalyauṭamānena yauṭamānābhyām yauṭamānaiḥ
Dativeyauṭamānāya yauṭamānābhyām yauṭamānebhyaḥ
Ablativeyauṭamānāt yauṭamānābhyām yauṭamānebhyaḥ
Genitiveyauṭamānasya yauṭamānayoḥ yauṭamānānām
Locativeyauṭamāne yauṭamānayoḥ yauṭamāneṣu

Compound yauṭamāna -

Adverb -yauṭamānam -yauṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria