Declension table of ?yauṭamāna

Deva

MasculineSingularDualPlural
Nominativeyauṭamānaḥ yauṭamānau yauṭamānāḥ
Vocativeyauṭamāna yauṭamānau yauṭamānāḥ
Accusativeyauṭamānam yauṭamānau yauṭamānān
Instrumentalyauṭamānena yauṭamānābhyām yauṭamānaiḥ yauṭamānebhiḥ
Dativeyauṭamānāya yauṭamānābhyām yauṭamānebhyaḥ
Ablativeyauṭamānāt yauṭamānābhyām yauṭamānebhyaḥ
Genitiveyauṭamānasya yauṭamānayoḥ yauṭamānānām
Locativeyauṭamāne yauṭamānayoḥ yauṭamāneṣu

Compound yauṭamāna -

Adverb -yauṭamānam -yauṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria