Declension table of ?yauṭṭavat

Deva

MasculineSingularDualPlural
Nominativeyauṭṭavān yauṭṭavantau yauṭṭavantaḥ
Vocativeyauṭṭavan yauṭṭavantau yauṭṭavantaḥ
Accusativeyauṭṭavantam yauṭṭavantau yauṭṭavataḥ
Instrumentalyauṭṭavatā yauṭṭavadbhyām yauṭṭavadbhiḥ
Dativeyauṭṭavate yauṭṭavadbhyām yauṭṭavadbhyaḥ
Ablativeyauṭṭavataḥ yauṭṭavadbhyām yauṭṭavadbhyaḥ
Genitiveyauṭṭavataḥ yauṭṭavatoḥ yauṭṭavatām
Locativeyauṭṭavati yauṭṭavatoḥ yauṭṭavatsu

Compound yauṭṭavat -

Adverb -yauṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria