Declension table of ?yauṣmākīṇī

Deva

FeminineSingularDualPlural
Nominativeyauṣmākīṇī yauṣmākīṇyau yauṣmākīṇyaḥ
Vocativeyauṣmākīṇi yauṣmākīṇyau yauṣmākīṇyaḥ
Accusativeyauṣmākīṇīm yauṣmākīṇyau yauṣmākīṇīḥ
Instrumentalyauṣmākīṇyā yauṣmākīṇībhyām yauṣmākīṇībhiḥ
Dativeyauṣmākīṇyai yauṣmākīṇībhyām yauṣmākīṇībhyaḥ
Ablativeyauṣmākīṇyāḥ yauṣmākīṇībhyām yauṣmākīṇībhyaḥ
Genitiveyauṣmākīṇyāḥ yauṣmākīṇyoḥ yauṣmākīṇīnām
Locativeyauṣmākīṇyām yauṣmākīṇyoḥ yauṣmākīṇīṣu

Compound yauṣmākīṇi - yauṣmākīṇī -

Adverb -yauṣmākīṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria