Declension table of yauṣmāka

Deva

NeuterSingularDualPlural
Nominativeyauṣmākam yauṣmāke yauṣmākāṇi
Vocativeyauṣmāka yauṣmāke yauṣmākāṇi
Accusativeyauṣmākam yauṣmāke yauṣmākāṇi
Instrumentalyauṣmākeṇa yauṣmākābhyām yauṣmākaiḥ
Dativeyauṣmākāya yauṣmākābhyām yauṣmākebhyaḥ
Ablativeyauṣmākāt yauṣmākābhyām yauṣmākebhyaḥ
Genitiveyauṣmākasya yauṣmākayoḥ yauṣmākāṇām
Locativeyauṣmāke yauṣmākayoḥ yauṣmākeṣu

Compound yauṣmāka -

Adverb -yauṣmākam -yauṣmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria