सुबन्तावली ?यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमायत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगः यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगौ यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगाः
सम्बोधनम्यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोग यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगौ यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगाः
द्वितीयायत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगम् यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगौ यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगान्
तृतीयायत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगेण यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगाभ्याम् यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगैः यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगेभिः
चतुर्थीयत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगाय यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगाभ्याम् यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगेभ्यः
पञ्चमीयत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगात् यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगाभ्याम् यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगेभ्यः
षष्ठीयत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगस्य यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगयोः यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगाणाम्
सप्तमीयत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगे यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगयोः यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगेषु

समास यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोग

अव्यय ॰यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगम् ॰यत्याचारसङ्ग्रहीययतिसंस्कारप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria