Declension table of ?yattavat

Deva

NeuterSingularDualPlural
Nominativeyattavat yattavantī yattavatī yattavanti
Vocativeyattavat yattavantī yattavatī yattavanti
Accusativeyattavat yattavantī yattavatī yattavanti
Instrumentalyattavatā yattavadbhyām yattavadbhiḥ
Dativeyattavate yattavadbhyām yattavadbhyaḥ
Ablativeyattavataḥ yattavadbhyām yattavadbhyaḥ
Genitiveyattavataḥ yattavatoḥ yattavatām
Locativeyattavati yattavatoḥ yattavatsu

Adverb -yattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria