Declension table of ?yatsvabhāvā

Deva

FeminineSingularDualPlural
Nominativeyatsvabhāvā yatsvabhāve yatsvabhāvāḥ
Vocativeyatsvabhāve yatsvabhāve yatsvabhāvāḥ
Accusativeyatsvabhāvām yatsvabhāve yatsvabhāvāḥ
Instrumentalyatsvabhāvayā yatsvabhāvābhyām yatsvabhāvābhiḥ
Dativeyatsvabhāvāyai yatsvabhāvābhyām yatsvabhāvābhyaḥ
Ablativeyatsvabhāvāyāḥ yatsvabhāvābhyām yatsvabhāvābhyaḥ
Genitiveyatsvabhāvāyāḥ yatsvabhāvayoḥ yatsvabhāvānām
Locativeyatsvabhāvāyām yatsvabhāvayoḥ yatsvabhāvāsu

Adverb -yatsvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria