Declension table of ?yatsaṅkhyāka

Deva

NeuterSingularDualPlural
Nominativeyatsaṅkhyākam yatsaṅkhyāke yatsaṅkhyākāni
Vocativeyatsaṅkhyāka yatsaṅkhyāke yatsaṅkhyākāni
Accusativeyatsaṅkhyākam yatsaṅkhyāke yatsaṅkhyākāni
Instrumentalyatsaṅkhyākena yatsaṅkhyākābhyām yatsaṅkhyākaiḥ
Dativeyatsaṅkhyākāya yatsaṅkhyākābhyām yatsaṅkhyākebhyaḥ
Ablativeyatsaṅkhyākāt yatsaṅkhyākābhyām yatsaṅkhyākebhyaḥ
Genitiveyatsaṅkhyākasya yatsaṅkhyākayoḥ yatsaṅkhyākānām
Locativeyatsaṅkhyāke yatsaṅkhyākayoḥ yatsaṅkhyākeṣu

Compound yatsaṅkhyāka -

Adverb -yatsaṅkhyākam -yatsaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria