Declension table of ?yatrodbhūtā

Deva

FeminineSingularDualPlural
Nominativeyatrodbhūtā yatrodbhūte yatrodbhūtāḥ
Vocativeyatrodbhūte yatrodbhūte yatrodbhūtāḥ
Accusativeyatrodbhūtām yatrodbhūte yatrodbhūtāḥ
Instrumentalyatrodbhūtayā yatrodbhūtābhyām yatrodbhūtābhiḥ
Dativeyatrodbhūtāyai yatrodbhūtābhyām yatrodbhūtābhyaḥ
Ablativeyatrodbhūtāyāḥ yatrodbhūtābhyām yatrodbhūtābhyaḥ
Genitiveyatrodbhūtāyāḥ yatrodbhūtayoḥ yatrodbhūtānām
Locativeyatrodbhūtāyām yatrodbhūtayoḥ yatrodbhūtāsu

Adverb -yatrodbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria