Declension table of ?yatrodbhūta

Deva

NeuterSingularDualPlural
Nominativeyatrodbhūtam yatrodbhūte yatrodbhūtāni
Vocativeyatrodbhūta yatrodbhūte yatrodbhūtāni
Accusativeyatrodbhūtam yatrodbhūte yatrodbhūtāni
Instrumentalyatrodbhūtena yatrodbhūtābhyām yatrodbhūtaiḥ
Dativeyatrodbhūtāya yatrodbhūtābhyām yatrodbhūtebhyaḥ
Ablativeyatrodbhūtāt yatrodbhūtābhyām yatrodbhūtebhyaḥ
Genitiveyatrodbhūtasya yatrodbhūtayoḥ yatrodbhūtānām
Locativeyatrodbhūte yatrodbhūtayoḥ yatrodbhūteṣu

Compound yatrodbhūta -

Adverb -yatrodbhūtam -yatrodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria