Declension table of yatrodbhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yatrodbhūtam | yatrodbhūte | yatrodbhūtāni |
Vocative | yatrodbhūta | yatrodbhūte | yatrodbhūtāni |
Accusative | yatrodbhūtam | yatrodbhūte | yatrodbhūtāni |
Instrumental | yatrodbhūtena | yatrodbhūtābhyām | yatrodbhūtaiḥ |
Dative | yatrodbhūtāya | yatrodbhūtābhyām | yatrodbhūtebhyaḥ |
Ablative | yatrodbhūtāt | yatrodbhūtābhyām | yatrodbhūtebhyaḥ |
Genitive | yatrodbhūtasya | yatrodbhūtayoḥ | yatrodbhūtānām |
Locative | yatrodbhūte | yatrodbhūtayoḥ | yatrodbhūteṣu |