Declension table of ?yatrasāyaṅgṛha

Deva

NeuterSingularDualPlural
Nominativeyatrasāyaṅgṛham yatrasāyaṅgṛhe yatrasāyaṅgṛhāṇi
Vocativeyatrasāyaṅgṛha yatrasāyaṅgṛhe yatrasāyaṅgṛhāṇi
Accusativeyatrasāyaṅgṛham yatrasāyaṅgṛhe yatrasāyaṅgṛhāṇi
Instrumentalyatrasāyaṅgṛheṇa yatrasāyaṅgṛhābhyām yatrasāyaṅgṛhaiḥ
Dativeyatrasāyaṅgṛhāya yatrasāyaṅgṛhābhyām yatrasāyaṅgṛhebhyaḥ
Ablativeyatrasāyaṅgṛhāt yatrasāyaṅgṛhābhyām yatrasāyaṅgṛhebhyaḥ
Genitiveyatrasāyaṅgṛhasya yatrasāyaṅgṛhayoḥ yatrasāyaṅgṛhāṇām
Locativeyatrasāyaṅgṛhe yatrasāyaṅgṛhayoḥ yatrasāyaṅgṛheṣu

Compound yatrasāyaṅgṛha -

Adverb -yatrasāyaṅgṛham -yatrasāyaṅgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria