सुबन्तावली ?यत्रकामावसायिन्

Roma

पुमान्एकद्विबहु
प्रथमायत्रकामावसायी यत्रकामावसायिनौ यत्रकामावसायिनः
सम्बोधनम्यत्रकामावसायिन् यत्रकामावसायिनौ यत्रकामावसायिनः
द्वितीयायत्रकामावसायिनम् यत्रकामावसायिनौ यत्रकामावसायिनः
तृतीयायत्रकामावसायिना यत्रकामावसायिभ्याम् यत्रकामावसायिभिः
चतुर्थीयत्रकामावसायिने यत्रकामावसायिभ्याम् यत्रकामावसायिभ्यः
पञ्चमीयत्रकामावसायिनः यत्रकामावसायिभ्याम् यत्रकामावसायिभ्यः
षष्ठीयत्रकामावसायिनः यत्रकामावसायिनोः यत्रकामावसायिनाम्
सप्तमीयत्रकामावसायिनि यत्रकामावसायिनोः यत्रकामावसायिषु

समास यत्रकामावसायि

अव्यय ॰यत्रकामावसायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria