Declension table of ?yatparākramā

Deva

FeminineSingularDualPlural
Nominativeyatparākramā yatparākrame yatparākramāḥ
Vocativeyatparākrame yatparākrame yatparākramāḥ
Accusativeyatparākramām yatparākrame yatparākramāḥ
Instrumentalyatparākramayā yatparākramābhyām yatparākramābhiḥ
Dativeyatparākramāyai yatparākramābhyām yatparākramābhyaḥ
Ablativeyatparākramāyāḥ yatparākramābhyām yatparākramābhyaḥ
Genitiveyatparākramāyāḥ yatparākramayoḥ yatparākramāṇām
Locativeyatparākramāyām yatparākramayoḥ yatparākramāsu

Adverb -yatparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria