Declension table of ?yatparākrama

Deva

NeuterSingularDualPlural
Nominativeyatparākramam yatparākrame yatparākramāṇi
Vocativeyatparākrama yatparākrame yatparākramāṇi
Accusativeyatparākramam yatparākrame yatparākramāṇi
Instrumentalyatparākrameṇa yatparākramābhyām yatparākramaiḥ
Dativeyatparākramāya yatparākramābhyām yatparākramebhyaḥ
Ablativeyatparākramāt yatparākramābhyām yatparākramebhyaḥ
Genitiveyatparākramasya yatparākramayoḥ yatparākramāṇām
Locativeyatparākrame yatparākramayoḥ yatparākrameṣu

Compound yatparākrama -

Adverb -yatparākramam -yatparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria