Declension table of ?yatparākrama

Deva

MasculineSingularDualPlural
Nominativeyatparākramaḥ yatparākramau yatparākramāḥ
Vocativeyatparākrama yatparākramau yatparākramāḥ
Accusativeyatparākramam yatparākramau yatparākramān
Instrumentalyatparākrameṇa yatparākramābhyām yatparākramaiḥ yatparākramebhiḥ
Dativeyatparākramāya yatparākramābhyām yatparākramebhyaḥ
Ablativeyatparākramāt yatparākramābhyām yatparākramebhyaḥ
Genitiveyatparākramasya yatparākramayoḥ yatparākramāṇām
Locativeyatparākrame yatparākramayoḥ yatparākrameṣu

Compound yatparākrama -

Adverb -yatparākramam -yatparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria