Declension table of ?yatpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeyatpṛṣṭham yatpṛṣṭhe yatpṛṣṭhāni
Vocativeyatpṛṣṭha yatpṛṣṭhe yatpṛṣṭhāni
Accusativeyatpṛṣṭham yatpṛṣṭhe yatpṛṣṭhāni
Instrumentalyatpṛṣṭhena yatpṛṣṭhābhyām yatpṛṣṭhaiḥ
Dativeyatpṛṣṭhāya yatpṛṣṭhābhyām yatpṛṣṭhebhyaḥ
Ablativeyatpṛṣṭhāt yatpṛṣṭhābhyām yatpṛṣṭhebhyaḥ
Genitiveyatpṛṣṭhasya yatpṛṣṭhayoḥ yatpṛṣṭhānām
Locativeyatpṛṣṭhe yatpṛṣṭhayoḥ yatpṛṣṭheṣu

Compound yatpṛṣṭha -

Adverb -yatpṛṣṭham -yatpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria