Declension table of ?yatpṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeyatpṛṣṭhaḥ yatpṛṣṭhau yatpṛṣṭhāḥ
Vocativeyatpṛṣṭha yatpṛṣṭhau yatpṛṣṭhāḥ
Accusativeyatpṛṣṭham yatpṛṣṭhau yatpṛṣṭhān
Instrumentalyatpṛṣṭhena yatpṛṣṭhābhyām yatpṛṣṭhaiḥ yatpṛṣṭhebhiḥ
Dativeyatpṛṣṭhāya yatpṛṣṭhābhyām yatpṛṣṭhebhyaḥ
Ablativeyatpṛṣṭhāt yatpṛṣṭhābhyām yatpṛṣṭhebhyaḥ
Genitiveyatpṛṣṭhasya yatpṛṣṭhayoḥ yatpṛṣṭhānām
Locativeyatpṛṣṭhe yatpṛṣṭhayoḥ yatpṛṣṭheṣu

Compound yatpṛṣṭha -

Adverb -yatpṛṣṭham -yatpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria