Declension table of ?yatomūla

Deva

NeuterSingularDualPlural
Nominativeyatomūlam yatomūle yatomūlāni
Vocativeyatomūla yatomūle yatomūlāni
Accusativeyatomūlam yatomūle yatomūlāni
Instrumentalyatomūlena yatomūlābhyām yatomūlaiḥ
Dativeyatomūlāya yatomūlābhyām yatomūlebhyaḥ
Ablativeyatomūlāt yatomūlābhyām yatomūlebhyaḥ
Genitiveyatomūlasya yatomūlayoḥ yatomūlānām
Locativeyatomūle yatomūlayoḥ yatomūleṣu

Compound yatomūla -

Adverb -yatomūlam -yatomūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria