Declension table of ?yatodbhava

Deva

NeuterSingularDualPlural
Nominativeyatodbhavam yatodbhave yatodbhavāni
Vocativeyatodbhava yatodbhave yatodbhavāni
Accusativeyatodbhavam yatodbhave yatodbhavāni
Instrumentalyatodbhavena yatodbhavābhyām yatodbhavaiḥ
Dativeyatodbhavāya yatodbhavābhyām yatodbhavebhyaḥ
Ablativeyatodbhavāt yatodbhavābhyām yatodbhavebhyaḥ
Genitiveyatodbhavasya yatodbhavayoḥ yatodbhavānām
Locativeyatodbhave yatodbhavayoḥ yatodbhaveṣu

Compound yatodbhava -

Adverb -yatodbhavam -yatodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria