Declension table of ?yatodbhava

Deva

MasculineSingularDualPlural
Nominativeyatodbhavaḥ yatodbhavau yatodbhavāḥ
Vocativeyatodbhava yatodbhavau yatodbhavāḥ
Accusativeyatodbhavam yatodbhavau yatodbhavān
Instrumentalyatodbhavena yatodbhavābhyām yatodbhavaiḥ yatodbhavebhiḥ
Dativeyatodbhavāya yatodbhavābhyām yatodbhavebhyaḥ
Ablativeyatodbhavāt yatodbhavābhyām yatodbhavebhyaḥ
Genitiveyatodbhavasya yatodbhavayoḥ yatodbhavānām
Locativeyatodbhave yatodbhavayoḥ yatodbhaveṣu

Compound yatodbhava -

Adverb -yatodbhavam -yatodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria