Declension table of ?yatnavatī

Deva

FeminineSingularDualPlural
Nominativeyatnavatī yatnavatyau yatnavatyaḥ
Vocativeyatnavati yatnavatyau yatnavatyaḥ
Accusativeyatnavatīm yatnavatyau yatnavatīḥ
Instrumentalyatnavatyā yatnavatībhyām yatnavatībhiḥ
Dativeyatnavatyai yatnavatībhyām yatnavatībhyaḥ
Ablativeyatnavatyāḥ yatnavatībhyām yatnavatībhyaḥ
Genitiveyatnavatyāḥ yatnavatyoḥ yatnavatīnām
Locativeyatnavatyām yatnavatyoḥ yatnavatīṣu

Compound yatnavati - yatnavatī -

Adverb -yatnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria