Declension table of ?yatkula

Deva

NeuterSingularDualPlural
Nominativeyatkulam yatkule yatkulāni
Vocativeyatkula yatkule yatkulāni
Accusativeyatkulam yatkule yatkulāni
Instrumentalyatkulena yatkulābhyām yatkulaiḥ
Dativeyatkulāya yatkulābhyām yatkulebhyaḥ
Ablativeyatkulāt yatkulābhyām yatkulebhyaḥ
Genitiveyatkulasya yatkulayoḥ yatkulānām
Locativeyatkule yatkulayoḥ yatkuleṣu

Compound yatkula -

Adverb -yatkulam -yatkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria