सुबन्तावली ?यत्किञ्चिदपिसङ्कल्प

Roma

पुमान्एकद्विबहु
प्रथमायत्किञ्चिदपिसङ्कल्पः यत्किञ्चिदपिसङ्कल्पौ यत्किञ्चिदपिसङ्कल्पाः
सम्बोधनम्यत्किञ्चिदपिसङ्कल्प यत्किञ्चिदपिसङ्कल्पौ यत्किञ्चिदपिसङ्कल्पाः
द्वितीयायत्किञ्चिदपिसङ्कल्पम् यत्किञ्चिदपिसङ्कल्पौ यत्किञ्चिदपिसङ्कल्पान्
तृतीयायत्किञ्चिदपिसङ्कल्पेन यत्किञ्चिदपिसङ्कल्पाभ्याम् यत्किञ्चिदपिसङ्कल्पैः यत्किञ्चिदपिसङ्कल्पेभिः
चतुर्थीयत्किञ्चिदपिसङ्कल्पाय यत्किञ्चिदपिसङ्कल्पाभ्याम् यत्किञ्चिदपिसङ्कल्पेभ्यः
पञ्चमीयत्किञ्चिदपिसङ्कल्पात् यत्किञ्चिदपिसङ्कल्पाभ्याम् यत्किञ्चिदपिसङ्कल्पेभ्यः
षष्ठीयत्किञ्चिदपिसङ्कल्पस्य यत्किञ्चिदपिसङ्कल्पयोः यत्किञ्चिदपिसङ्कल्पानाम्
सप्तमीयत्किञ्चिदपिसङ्कल्पे यत्किञ्चिदपिसङ्कल्पयोः यत्किञ्चिदपिसङ्कल्पेषु

समास यत्किञ्चिदपिसङ्कल्प

अव्यय ॰यत्किञ्चिदपिसङ्कल्पम् ॰यत्किञ्चिदपिसङ्कल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria