Declension table of ?yatkiñcanavāda

Deva

MasculineSingularDualPlural
Nominativeyatkiñcanavādaḥ yatkiñcanavādau yatkiñcanavādāḥ
Vocativeyatkiñcanavāda yatkiñcanavādau yatkiñcanavādāḥ
Accusativeyatkiñcanavādam yatkiñcanavādau yatkiñcanavādān
Instrumentalyatkiñcanavādena yatkiñcanavādābhyām yatkiñcanavādaiḥ yatkiñcanavādebhiḥ
Dativeyatkiñcanavādāya yatkiñcanavādābhyām yatkiñcanavādebhyaḥ
Ablativeyatkiñcanavādāt yatkiñcanavādābhyām yatkiñcanavādebhyaḥ
Genitiveyatkiñcanavādasya yatkiñcanavādayoḥ yatkiñcanavādānām
Locativeyatkiñcanavāde yatkiñcanavādayoḥ yatkiñcanavādeṣu

Compound yatkiñcanavāda -

Adverb -yatkiñcanavādam -yatkiñcanavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria