सुबन्तावली यत्किञ्चनप्रलापिन्

Roma

पुमान्एकद्विबहु
प्रथमायत्किञ्चनप्रलापी यत्किञ्चनप्रलापिनौ यत्किञ्चनप्रलापिनः
सम्बोधनम्यत्किञ्चनप्रलापिन् यत्किञ्चनप्रलापिनौ यत्किञ्चनप्रलापिनः
द्वितीयायत्किञ्चनप्रलापिनम् यत्किञ्चनप्रलापिनौ यत्किञ्चनप्रलापिनः
तृतीयायत्किञ्चनप्रलापिना यत्किञ्चनप्रलापिभ्याम् यत्किञ्चनप्रलापिभिः
चतुर्थीयत्किञ्चनप्रलापिने यत्किञ्चनप्रलापिभ्याम् यत्किञ्चनप्रलापिभ्यः
पञ्चमीयत्किञ्चनप्रलापिनः यत्किञ्चनप्रलापिभ्याम् यत्किञ्चनप्रलापिभ्यः
षष्ठीयत्किञ्चनप्रलापिनः यत्किञ्चनप्रलापिनोः यत्किञ्चनप्रलापिनाम्
सप्तमीयत्किञ्चनप्रलापिनि यत्किञ्चनप्रलापिनोः यत्किञ्चनप्रलापिषु

समास यत्किञ्चनप्रलापि

अव्यय ॰यत्किञ्चनप्रलापि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria