सुबन्तावली यत्किञ्चनकारिन्

Roma

पुमान्एकद्विबहु
प्रथमायत्किञ्चनकारी यत्किञ्चनकारिणौ यत्किञ्चनकारिणः
सम्बोधनम्यत्किञ्चनकारिन् यत्किञ्चनकारिणौ यत्किञ्चनकारिणः
द्वितीयायत्किञ्चनकारिणम् यत्किञ्चनकारिणौ यत्किञ्चनकारिणः
तृतीयायत्किञ्चनकारिणा यत्किञ्चनकारिभ्याम् यत्किञ्चनकारिभिः
चतुर्थीयत्किञ्चनकारिणे यत्किञ्चनकारिभ्याम् यत्किञ्चनकारिभ्यः
पञ्चमीयत्किञ्चनकारिणः यत्किञ्चनकारिभ्याम् यत्किञ्चनकारिभ्यः
षष्ठीयत्किञ्चनकारिणः यत्किञ्चनकारिणोः यत्किञ्चनकारिणाम्
सप्तमीयत्किञ्चनकारिणि यत्किञ्चनकारिणोः यत्किञ्चनकारिषु

समास यत्किञ्चनकारि

अव्यय ॰यत्किञ्चनकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria