Declension table of ?yatkāriṇī

Deva

FeminineSingularDualPlural
Nominativeyatkāriṇī yatkāriṇyau yatkāriṇyaḥ
Vocativeyatkāriṇi yatkāriṇyau yatkāriṇyaḥ
Accusativeyatkāriṇīm yatkāriṇyau yatkāriṇīḥ
Instrumentalyatkāriṇyā yatkāriṇībhyām yatkāriṇībhiḥ
Dativeyatkāriṇyai yatkāriṇībhyām yatkāriṇībhyaḥ
Ablativeyatkāriṇyāḥ yatkāriṇībhyām yatkāriṇībhyaḥ
Genitiveyatkāriṇyāḥ yatkāriṇyoḥ yatkāriṇīnām
Locativeyatkāriṇyām yatkāriṇyoḥ yatkāriṇīṣu

Compound yatkāriṇi - yatkāriṇī -

Adverb -yatkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria