Declension table of ?yatkāma

Deva

MasculineSingularDualPlural
Nominativeyatkāmaḥ yatkāmau yatkāmāḥ
Vocativeyatkāma yatkāmau yatkāmāḥ
Accusativeyatkāmam yatkāmau yatkāmān
Instrumentalyatkāmena yatkāmābhyām yatkāmaiḥ yatkāmebhiḥ
Dativeyatkāmāya yatkāmābhyām yatkāmebhyaḥ
Ablativeyatkāmāt yatkāmābhyām yatkāmebhyaḥ
Genitiveyatkāmasya yatkāmayoḥ yatkāmānām
Locativeyatkāme yatkāmayoḥ yatkāmeṣu

Compound yatkāma -

Adverb -yatkāmam -yatkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria