सुबन्तावली ?यतिप्रवणकल्प

Roma

पुमान्एकद्विबहु
प्रथमायतिप्रवणकल्पः यतिप्रवणकल्पौ यतिप्रवणकल्पाः
सम्बोधनम्यतिप्रवणकल्प यतिप्रवणकल्पौ यतिप्रवणकल्पाः
द्वितीयायतिप्रवणकल्पम् यतिप्रवणकल्पौ यतिप्रवणकल्पान्
तृतीयायतिप्रवणकल्पेन यतिप्रवणकल्पाभ्याम् यतिप्रवणकल्पैः यतिप्रवणकल्पेभिः
चतुर्थीयतिप्रवणकल्पाय यतिप्रवणकल्पाभ्याम् यतिप्रवणकल्पेभ्यः
पञ्चमीयतिप्रवणकल्पात् यतिप्रवणकल्पाभ्याम् यतिप्रवणकल्पेभ्यः
षष्ठीयतिप्रवणकल्पस्य यतिप्रवणकल्पयोः यतिप्रवणकल्पानाम्
सप्तमीयतिप्रवणकल्पे यतिप्रवणकल्पयोः यतिप्रवणकल्पेषु

समास यतिप्रवणकल्प

अव्यय ॰यतिप्रवणकल्पम् ॰यतिप्रवणकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria