Declension table of ?yatīyasa

Deva

NeuterSingularDualPlural
Nominativeyatīyasam yatīyase yatīyasāni
Vocativeyatīyasa yatīyase yatīyasāni
Accusativeyatīyasam yatīyase yatīyasāni
Instrumentalyatīyasena yatīyasābhyām yatīyasaiḥ
Dativeyatīyasāya yatīyasābhyām yatīyasebhyaḥ
Ablativeyatīyasāt yatīyasābhyām yatīyasebhyaḥ
Genitiveyatīyasasya yatīyasayoḥ yatīyasānām
Locativeyatīyase yatīyasayoḥ yatīyaseṣu

Compound yatīyasa -

Adverb -yatīyasam -yatīyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria