Declension table of ?yathopapādinī

Deva

FeminineSingularDualPlural
Nominativeyathopapādinī yathopapādinyau yathopapādinyaḥ
Vocativeyathopapādini yathopapādinyau yathopapādinyaḥ
Accusativeyathopapādinīm yathopapādinyau yathopapādinīḥ
Instrumentalyathopapādinyā yathopapādinībhyām yathopapādinībhiḥ
Dativeyathopapādinyai yathopapādinībhyām yathopapādinībhyaḥ
Ablativeyathopapādinyāḥ yathopapādinībhyām yathopapādinībhyaḥ
Genitiveyathopapādinyāḥ yathopapādinyoḥ yathopapādinīnām
Locativeyathopapādinyām yathopapādinyoḥ yathopapādinīṣu

Compound yathopapādini - yathopapādinī -

Adverb -yathopapādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria