Declension table of ?yathoktavādin

Deva

MasculineSingularDualPlural
Nominativeyathoktavādī yathoktavādinau yathoktavādinaḥ
Vocativeyathoktavādin yathoktavādinau yathoktavādinaḥ
Accusativeyathoktavādinam yathoktavādinau yathoktavādinaḥ
Instrumentalyathoktavādinā yathoktavādibhyām yathoktavādibhiḥ
Dativeyathoktavādine yathoktavādibhyām yathoktavādibhyaḥ
Ablativeyathoktavādinaḥ yathoktavādibhyām yathoktavādibhyaḥ
Genitiveyathoktavādinaḥ yathoktavādinoḥ yathoktavādinām
Locativeyathoktavādini yathoktavādinoḥ yathoktavādiṣu

Compound yathoktavādi -

Adverb -yathoktavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria