Declension table of ?yatheṣṭasañcāriṇī

Deva

FeminineSingularDualPlural
Nominativeyatheṣṭasañcāriṇī yatheṣṭasañcāriṇyau yatheṣṭasañcāriṇyaḥ
Vocativeyatheṣṭasañcāriṇi yatheṣṭasañcāriṇyau yatheṣṭasañcāriṇyaḥ
Accusativeyatheṣṭasañcāriṇīm yatheṣṭasañcāriṇyau yatheṣṭasañcāriṇīḥ
Instrumentalyatheṣṭasañcāriṇyā yatheṣṭasañcāriṇībhyām yatheṣṭasañcāriṇībhiḥ
Dativeyatheṣṭasañcāriṇyai yatheṣṭasañcāriṇībhyām yatheṣṭasañcāriṇībhyaḥ
Ablativeyatheṣṭasañcāriṇyāḥ yatheṣṭasañcāriṇībhyām yatheṣṭasañcāriṇībhyaḥ
Genitiveyatheṣṭasañcāriṇyāḥ yatheṣṭasañcāriṇyoḥ yatheṣṭasañcāriṇīnām
Locativeyatheṣṭasañcāriṇyām yatheṣṭasañcāriṇyoḥ yatheṣṭasañcāriṇīṣu

Compound yatheṣṭasañcāriṇi - yatheṣṭasañcāriṇī -

Adverb -yatheṣṭasañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria