Declension table of ?yatheṣṭa

Deva

NeuterSingularDualPlural
Nominativeyatheṣṭam yatheṣṭe yatheṣṭāni
Vocativeyatheṣṭa yatheṣṭe yatheṣṭāni
Accusativeyatheṣṭam yatheṣṭe yatheṣṭāni
Instrumentalyatheṣṭena yatheṣṭābhyām yatheṣṭaiḥ
Dativeyatheṣṭāya yatheṣṭābhyām yatheṣṭebhyaḥ
Ablativeyatheṣṭāt yatheṣṭābhyām yatheṣṭebhyaḥ
Genitiveyatheṣṭasya yatheṣṭayoḥ yatheṣṭānām
Locativeyatheṣṭe yatheṣṭayoḥ yatheṣṭeṣu

Compound yatheṣṭa -

Adverb -yatheṣṭam -yatheṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria