Declension table of ?yatheṣṭa

Deva

MasculineSingularDualPlural
Nominativeyatheṣṭaḥ yatheṣṭau yatheṣṭāḥ
Vocativeyatheṣṭa yatheṣṭau yatheṣṭāḥ
Accusativeyatheṣṭam yatheṣṭau yatheṣṭān
Instrumentalyatheṣṭena yatheṣṭābhyām yatheṣṭaiḥ yatheṣṭebhiḥ
Dativeyatheṣṭāya yatheṣṭābhyām yatheṣṭebhyaḥ
Ablativeyatheṣṭāt yatheṣṭābhyām yatheṣṭebhyaḥ
Genitiveyatheṣṭasya yatheṣṭayoḥ yatheṣṭānām
Locativeyatheṣṭe yatheṣṭayoḥ yatheṣṭeṣu

Compound yatheṣṭa -

Adverb -yatheṣṭam -yatheṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria