Declension table of ?yathāśāstrānusārin

Deva

MasculineSingularDualPlural
Nominativeyathāśāstrānusārī yathāśāstrānusāriṇau yathāśāstrānusāriṇaḥ
Vocativeyathāśāstrānusārin yathāśāstrānusāriṇau yathāśāstrānusāriṇaḥ
Accusativeyathāśāstrānusāriṇam yathāśāstrānusāriṇau yathāśāstrānusāriṇaḥ
Instrumentalyathāśāstrānusāriṇā yathāśāstrānusāribhyām yathāśāstrānusāribhiḥ
Dativeyathāśāstrānusāriṇe yathāśāstrānusāribhyām yathāśāstrānusāribhyaḥ
Ablativeyathāśāstrānusāriṇaḥ yathāśāstrānusāribhyām yathāśāstrānusāribhyaḥ
Genitiveyathāśāstrānusāriṇaḥ yathāśāstrānusāriṇoḥ yathāśāstrānusāriṇām
Locativeyathāśāstrānusāriṇi yathāśāstrānusāriṇoḥ yathāśāstrānusāriṣu

Compound yathāśāstrānusāri -

Adverb -yathāśāstrānusāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria