Declension table of yathāyuktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāyuktam | yathāyukte | yathāyuktāni |
Vocative | yathāyukta | yathāyukte | yathāyuktāni |
Accusative | yathāyuktam | yathāyukte | yathāyuktāni |
Instrumental | yathāyuktena | yathāyuktābhyām | yathāyuktaiḥ |
Dative | yathāyuktāya | yathāyuktābhyām | yathāyuktebhyaḥ |
Ablative | yathāyuktāt | yathāyuktābhyām | yathāyuktebhyaḥ |
Genitive | yathāyuktasya | yathāyuktayoḥ | yathāyuktānām |
Locative | yathāyukte | yathāyuktayoḥ | yathāyukteṣu |