Declension table of ?yathāyukta

Deva

MasculineSingularDualPlural
Nominativeyathāyuktaḥ yathāyuktau yathāyuktāḥ
Vocativeyathāyukta yathāyuktau yathāyuktāḥ
Accusativeyathāyuktam yathāyuktau yathāyuktān
Instrumentalyathāyuktena yathāyuktābhyām yathāyuktaiḥ yathāyuktebhiḥ
Dativeyathāyuktāya yathāyuktābhyām yathāyuktebhyaḥ
Ablativeyathāyuktāt yathāyuktābhyām yathāyuktebhyaḥ
Genitiveyathāyuktasya yathāyuktayoḥ yathāyuktānām
Locativeyathāyukte yathāyuktayoḥ yathāyukteṣu

Compound yathāyukta -

Adverb -yathāyuktam -yathāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria