Declension table of ?yathāyācita

Deva

MasculineSingularDualPlural
Nominativeyathāyācitaḥ yathāyācitau yathāyācitāḥ
Vocativeyathāyācita yathāyācitau yathāyācitāḥ
Accusativeyathāyācitam yathāyācitau yathāyācitān
Instrumentalyathāyācitena yathāyācitābhyām yathāyācitaiḥ yathāyācitebhiḥ
Dativeyathāyācitāya yathāyācitābhyām yathāyācitebhyaḥ
Ablativeyathāyācitāt yathāyācitābhyām yathāyācitebhyaḥ
Genitiveyathāyācitasya yathāyācitayoḥ yathāyācitānām
Locativeyathāyācite yathāyācitayoḥ yathāyāciteṣu

Compound yathāyācita -

Adverb -yathāyācitam -yathāyācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria