Declension table of ?yathāvṛttā

Deva

FeminineSingularDualPlural
Nominativeyathāvṛttā yathāvṛtte yathāvṛttāḥ
Vocativeyathāvṛtte yathāvṛtte yathāvṛttāḥ
Accusativeyathāvṛttām yathāvṛtte yathāvṛttāḥ
Instrumentalyathāvṛttayā yathāvṛttābhyām yathāvṛttābhiḥ
Dativeyathāvṛttāyai yathāvṛttābhyām yathāvṛttābhyaḥ
Ablativeyathāvṛttāyāḥ yathāvṛttābhyām yathāvṛttābhyaḥ
Genitiveyathāvṛttāyāḥ yathāvṛttayoḥ yathāvṛttānām
Locativeyathāvṛttāyām yathāvṛttayoḥ yathāvṛttāsu

Adverb -yathāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria