Declension table of ?yathāvṛtta

Deva

NeuterSingularDualPlural
Nominativeyathāvṛttam yathāvṛtte yathāvṛttāni
Vocativeyathāvṛtta yathāvṛtte yathāvṛttāni
Accusativeyathāvṛttam yathāvṛtte yathāvṛttāni
Instrumentalyathāvṛttena yathāvṛttābhyām yathāvṛttaiḥ
Dativeyathāvṛttāya yathāvṛttābhyām yathāvṛttebhyaḥ
Ablativeyathāvṛttāt yathāvṛttābhyām yathāvṛttebhyaḥ
Genitiveyathāvṛttasya yathāvṛttayoḥ yathāvṛttānām
Locativeyathāvṛtte yathāvṛttayoḥ yathāvṛtteṣu

Compound yathāvṛtta -

Adverb -yathāvṛttam -yathāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria