Declension table of ?yathātathā

Deva

FeminineSingularDualPlural
Nominativeyathātathā yathātathe yathātathāḥ
Vocativeyathātathe yathātathe yathātathāḥ
Accusativeyathātathām yathātathe yathātathāḥ
Instrumentalyathātathayā yathātathābhyām yathātathābhiḥ
Dativeyathātathāyai yathātathābhyām yathātathābhyaḥ
Ablativeyathātathāyāḥ yathātathābhyām yathātathābhyaḥ
Genitiveyathātathāyāḥ yathātathayoḥ yathātathānām
Locativeyathātathāyām yathātathayoḥ yathātathāsu

Adverb -yathātatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria