Declension table of ?yathātatha

Deva

MasculineSingularDualPlural
Nominativeyathātathaḥ yathātathau yathātathāḥ
Vocativeyathātatha yathātathau yathātathāḥ
Accusativeyathātatham yathātathau yathātathān
Instrumentalyathātathena yathātathābhyām yathātathaiḥ yathātathebhiḥ
Dativeyathātathāya yathātathābhyām yathātathebhyaḥ
Ablativeyathātathāt yathātathābhyām yathātathebhyaḥ
Genitiveyathātathasya yathātathayoḥ yathātathānām
Locativeyathātathe yathātathayoḥ yathātatheṣu

Compound yathātatha -

Adverb -yathātatham -yathātathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria