Declension table of ?yathāsva

Deva

MasculineSingularDualPlural
Nominativeyathāsvaḥ yathāsvau yathāsvāḥ
Vocativeyathāsva yathāsvau yathāsvāḥ
Accusativeyathāsvam yathāsvau yathāsvān
Instrumentalyathāsvena yathāsvābhyām yathāsvaiḥ yathāsvebhiḥ
Dativeyathāsvāya yathāsvābhyām yathāsvebhyaḥ
Ablativeyathāsvāt yathāsvābhyām yathāsvebhyaḥ
Genitiveyathāsvasya yathāsvayoḥ yathāsvānām
Locativeyathāsve yathāsvayoḥ yathāsveṣu

Compound yathāsva -

Adverb -yathāsvam -yathāsvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria