Declension table of ?yathāsūkṣmā

Deva

FeminineSingularDualPlural
Nominativeyathāsūkṣmā yathāsūkṣme yathāsūkṣmāḥ
Vocativeyathāsūkṣme yathāsūkṣme yathāsūkṣmāḥ
Accusativeyathāsūkṣmām yathāsūkṣme yathāsūkṣmāḥ
Instrumentalyathāsūkṣmayā yathāsūkṣmābhyām yathāsūkṣmābhiḥ
Dativeyathāsūkṣmāyai yathāsūkṣmābhyām yathāsūkṣmābhyaḥ
Ablativeyathāsūkṣmāyāḥ yathāsūkṣmābhyām yathāsūkṣmābhyaḥ
Genitiveyathāsūkṣmāyāḥ yathāsūkṣmayoḥ yathāsūkṣmāṇām
Locativeyathāsūkṣmāyām yathāsūkṣmayoḥ yathāsūkṣmāsu

Adverb -yathāsūkṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria