Declension table of yathāsthitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathāsthitā | yathāsthite | yathāsthitāḥ |
Vocative | yathāsthite | yathāsthite | yathāsthitāḥ |
Accusative | yathāsthitām | yathāsthite | yathāsthitāḥ |
Instrumental | yathāsthitayā | yathāsthitābhyām | yathāsthitābhiḥ |
Dative | yathāsthitāyai | yathāsthitābhyām | yathāsthitābhyaḥ |
Ablative | yathāsthitāyāḥ | yathāsthitābhyām | yathāsthitābhyaḥ |
Genitive | yathāsthitāyāḥ | yathāsthitayoḥ | yathāsthitānām |
Locative | yathāsthitāyām | yathāsthitayoḥ | yathāsthitāsu |