Declension table of ?yathāsthitā

Deva

FeminineSingularDualPlural
Nominativeyathāsthitā yathāsthite yathāsthitāḥ
Vocativeyathāsthite yathāsthite yathāsthitāḥ
Accusativeyathāsthitām yathāsthite yathāsthitāḥ
Instrumentalyathāsthitayā yathāsthitābhyām yathāsthitābhiḥ
Dativeyathāsthitāyai yathāsthitābhyām yathāsthitābhyaḥ
Ablativeyathāsthitāyāḥ yathāsthitābhyām yathāsthitābhyaḥ
Genitiveyathāsthitāyāḥ yathāsthitayoḥ yathāsthitānām
Locativeyathāsthitāyām yathāsthitayoḥ yathāsthitāsu

Adverb -yathāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria